Original

काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः ।भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते ॥ २२ ॥

Segmented

काष्ठान्य् आनीय शुष्काणि काले भग्नानि कुञ्जरैः भक्ष्यामस् त्वाम् वयम् वीर श्वभ्रे महति कल्पिते

Analysis

Word Lemma Parse
काष्ठान्य् काष्ठ pos=n,g=n,c=2,n=p
आनीय आनी pos=vi
शुष्काणि शुष्क pos=a,g=n,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
भग्नानि भञ्ज् pos=va,g=n,c=2,n=p,f=part
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
भक्ष्यामस् भज् pos=v,p=1,n=p,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
श्वभ्रे श्वभ्र pos=n,g=m,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
कल्पिते कल्पय् pos=va,g=m,c=7,n=s,f=part