Original

शोकार्तानामनाथानामेवं विपरिधावताम् ।कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम् ॥ २१ ॥

Segmented

शोक-आर्तानाम् अनाथानाम् एवम् विपरिधावताम् कारुण्यम् सदृशम् कर्तुम् उपकारे च वर्तताम्

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
अनाथानाम् अनाथ pos=a,g=m,c=6,n=p
एवम् एवम् pos=i
विपरिधावताम् विपरिधाव् pos=va,g=m,c=6,n=p,f=part
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
उपकारे उपकार pos=n,g=m,c=7,n=s
pos=i
वर्तताम् वृत् pos=v,p=3,n=s,l=lot