Original

नाममात्रं तु जानामि न रूपं तस्य रक्षसः ।निवासं वा प्रभावं वा वयं तस्य न विद्महे ॥ २० ॥

Segmented

नाम-मात्रम् तु जानामि न रूपम् तस्य रक्षसः निवासम् वा प्रभावम् वा वयम् तस्य न विद्महे

Analysis

Word Lemma Parse
नाम नामन् pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
तु तु pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
वा वा pos=i
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
वा वा pos=i
वयम् मद् pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
विद्महे विद् pos=v,p=1,n=p,l=lat