Original

सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ।ऋषीन्वनगतान्राम त्रासयामि ततस्ततः ॥ २ ॥

Segmented

सो ऽहम् रूपम् इदम् कृत्वा लोक-वित्रासनम् महत् ऋषीन् वन-गतान् राम त्रासयामि ततस् ततः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
लोक लोक pos=n,comp=y
वित्रासनम् वित्रासन pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
राम राम pos=n,g=m,c=8,n=s
त्रासयामि त्रासय् pos=v,p=1,n=s,l=lat
ततस् ततस् pos=i
ततः ततस् pos=i