Original

रावणेन हृता सीता मम भार्या यशस्विनी ।निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम् ॥ १९ ॥

Segmented

रावणेन हृता सीता मम भार्या यशस्विनी निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम्

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
निष्क्रान्तस्य निष्क्रम् pos=va,g=m,c=6,n=s,f=part
जनस्थानात् जनस्थान pos=n,g=n,c=5,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
यथासुखम् यथासुखम् pos=i