Original

एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः ।इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥ १८ ॥

Segmented

एवम् उक्तस् तु धर्म-आत्मा दनुना तेन राघवः इदम् जगाद वचनम् लक्ष्मणस्य उपश्रु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दनुना दनु pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
उपश्रु उपश्रु pos=va,g=m,c=6,n=s,f=part