Original

अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ।मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ॥ १७ ॥

Segmented

अहम् हि मति-साचिव्यम् करिष्यामि नर-ऋषभ मित्रम् च एव उपदेक्ष्यामि युवाभ्याम् संस्कृतो ऽग्निना

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
मति मति pos=n,comp=y
साचिव्यम् साचिव्य pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
उपदेक्ष्यामि उपदिश् pos=v,p=1,n=s,l=lrt
युवाभ्याम् त्वद् pos=n,g=,c=4,n=d
संस्कृतो संस्कृ pos=va,g=m,c=1,n=s,f=part
ऽग्निना अग्नि pos=n,g=m,c=3,n=s