Original

स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव ।शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ॥ १६ ॥

Segmented

स त्वम् रामो ऽसि भद्रम् ते न अहम् अन्येन राघव शक्यो हन्तुम् यथातत्त्वम् एवम् उक्तम् महा-ऋषिणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
हन्तुम् हन् pos=vi
यथातत्त्वम् यथातत्त्वम् pos=i
एवम् एवम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s