Original

स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ।छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि ॥ १५ ॥

Segmented

स तु माम् अब्रवीद् इन्द्रो यदा रामः स लक्ष्मणः छेत्स्यते समरे बाहू तदा स्वर्गम् गमिष्यसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
यदा यदा pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
छेत्स्यते छिद् pos=v,p=3,n=s,l=lrt
समरे समर pos=n,g=n,c=7,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
तदा तदा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt