Original

सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान् ।सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः ॥ १४ ॥

Segmented

सो ऽहम् भुजाभ्याम् दीर्घाभ्याम् समाकृष्य वनेचरान् सिंह-द्विप-मृग-व्याघ्रान् भक्षयामि समन्ततः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
दीर्घाभ्याम् दीर्घ pos=a,g=m,c=3,n=d
समाकृष्य समाकृष् pos=vi
वनेचरान् वनेचर pos=a,g=m,c=2,n=p
सिंह सिंह pos=n,comp=y
द्विप द्विप pos=n,comp=y
मृग मृग pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
भक्षयामि भक्षय् pos=v,p=1,n=s,l=lat
समन्ततः समन्ततः pos=i