Original

एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ ।प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३ ॥

Segmented

एवम् उक्तस् तु मे शक्रो बाहू योजनम् आयतौ प्रादाद् आस्यम् च मे कुक्षौ तीक्ष्ण-दंष्ट्रम् अकल्पयत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
बाहू बाहु pos=n,g=m,c=2,n=d
योजनम् योजन pos=n,g=n,c=2,n=s
आयतौ आयम् pos=va,g=m,c=2,n=d,f=part
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
आस्यम् आस् pos=va,g=m,c=2,n=s,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=n,c=2,n=s
अकल्पयत् कल्पय् pos=v,p=3,n=s,l=lan