Original

अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः ।वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम् ॥ १२ ॥

Segmented

अनाहारः कथम् शक्तो भग्न-सक्थि-शिरः-मुखः वज्रेण अभिहतः कालम् सु दीर्घम् अपि जीवितुम्

Analysis

Word Lemma Parse
अनाहारः अनाहार pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थि सक्थि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
वज्रेण वज्र pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
सु सु pos=i
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
अपि अपि pos=i
जीवितुम् जीव् pos=vi