Original

स मया याच्यमानः सन्नानयद्यमसादनम् ।पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ॥ ११ ॥

Segmented

स मया याच्यमानः सन्न् आनयद् यम-सादनम् पितामह-वचः सत्यम् तद् अस्त्व् इति मे अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
आनयद् आनी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
पितामह पितामह pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan