Original

तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ।सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम् ॥ १० ॥

Segmented

तस्य बाहु-प्रमुक्तेन वज्रेण शतपर्वणा च शिरः च एव शरीरे संप्रवेशितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
प्रमुक्तेन प्रमुच् pos=va,g=m,c=3,n=s,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
शतपर्वणा शतपर्वन् pos=n,g=m,c=3,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
संप्रवेशितम् संप्रवेशय् pos=va,g=n,c=1,n=s,f=part