Original

पुरा राम महाबाहो महाबलपराक्रम ।रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ।यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ १ ॥

Segmented

पुरा राम महा-बाहो महा-बल-पराक्रमैः रूपम् आसीन् मे अचिन्त्यम् त्रिषु लोकेषु विश्रुतम् यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
राम राम pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
सोमस्य सोम pos=n,g=m,c=6,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
pos=i
यथा यथा pos=i
वपुः वपुस् pos=n,g=n,c=1,n=s