Original

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः ॥ ९ ॥

Segmented

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभ-लक्षणः शशंस तस्य काकुत्स्थम् कबन्धस्य महा-बलः

Analysis

Word Lemma Parse
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवाणस्य ब्रू pos=va,g=m,c=6,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
कबन्धस्य कबन्ध pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s