Original

स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ ८ ॥

Segmented

स निकृत्तौ भुजौ दृष्ट्वा शोणित-ओघ-परिप्लुतः दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निकृत्तौ निकृत् pos=va,g=m,c=2,n=d,f=part
भुजौ भुज pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
दीनः दीन pos=a,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
कौ pos=n,g=m,c=1,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d
इति इति pos=i
दानवः दानव pos=n,g=m,c=1,n=s