Original

स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥ ७ ॥

Segmented

स पपात महा-बाहुः छिन्न-बाहुः महा-स्वनः खम् च गाम् च दिशः च एव नादयञ् जलदो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
गाम् गो pos=n,g=,c=2,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
नादयञ् नादय् pos=va,g=m,c=1,n=s,f=part
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i