Original

ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः ॥ ५ ॥

Segmented

ततस् तौ देश-काल-ज्ञौ खड्गाभ्याम् एव राघवौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
देश देश pos=n,comp=y
काल काल pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
खड्गाभ्याम् खड्ग pos=n,g=m,c=3,n=d
एव एव pos=i
राघवौ राघव pos=n,g=m,c=1,n=d