Original

तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः ॥ ३ ॥

Segmented

तच् छ्रुत्वा लक्ष्मणो वाक्यम् प्राप्त-कालम् हितम् तदा उवाच आर्ति-समापन्नः विक्रमे कृत-निश्चयः

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
हितम् हित pos=a,g=m,c=2,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
आर्ति आर्ति pos=n,comp=y
समापन्नः समापद् pos=va,g=m,c=1,n=s,f=part
विक्रमे विक्रम pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s