Original

तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ।आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ ॥ २ ॥

Segmented

तिष्ठतः किम् नु माम् दृष्ट्वा क्षुधा आर्तम् क्षत्रिय-ऋषभौ आहार-अर्थम् तु संदिष्टौ दैवेन गत-चेतस्

Analysis

Word Lemma Parse
तिष्ठतः स्था pos=v,p=3,n=d,l=lat
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
आर्तम् आर्त pos=a,g=m,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=8,n=d
आहार आहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
संदिष्टौ संदिश् pos=va,g=m,c=1,n=d,f=part
दैवेन दैव pos=n,g=n,c=3,n=s
गत गम् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=m,c=1,n=d