Original

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् ।दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ १४ ॥

Segmented

स्वागतम् वाम् नर-व्याघ्रौ दिष्ट्या पश्यामि च अपि अहम् दिष्ट्या च इमौ निकृत्तौ मे युवाभ्याम् बाहु-बन्धनौ

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
वाम् त्वद् pos=n,g=,c=6,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=8,n=d
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
निकृत्तौ निकृत् pos=va,g=m,c=1,n=d,f=part
मे मद् pos=n,g=,c=6,n=s
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
बाहु बाहु pos=n,comp=y
बन्धनौ बन्धन pos=n,g=m,c=1,n=d