Original

एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन् ॥ १३ ॥

Segmented

एवम् उक्तः कबन्धस् तु लक्ष्मणेन उत्तरम् वचः उवाच परम-प्रीतः तद् इन्द्र-वचनम् स्मरन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
कबन्धस् कबन्ध pos=n,g=m,c=1,n=s
तु तु pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part