Original

अस्य देवप्रभावस्य वसतो विजने वने ।रक्षसापहृता भार्या यामिच्छन्ताविहागतौ ॥ ११ ॥

Segmented

अस्य देव-प्रभावस्य वसतो विजने वने रक्षसा अपहृता भार्या याम् इच्छन्ताव् इह आगतौ

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
प्रभावस्य प्रभाव pos=n,g=m,c=6,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
याम् यद् pos=n,g=f,c=2,n=s
इच्छन्ताव् इष् pos=va,g=m,c=1,n=d,f=part
इह इह pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part