Original

अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ १० ॥

Segmented

अयम् इक्ष्वाकु-दायादः रामो नाम जनैः श्रुतः अस्य एव अवरजम् विद्धि भ्रातरम् माम् च लक्ष्मणम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
दायादः दायाद pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
नाम नाम pos=i
जनैः जन pos=n,g=m,c=3,n=p
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
एव एव pos=i
अवरजम् अवरज pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s