Original

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ १ ॥

Segmented

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ राम-लक्ष्मणौ बाहु-पाश-परिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
तत्र तत्र pos=i
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
बाहु बाहु pos=n,comp=y
पाश पाश pos=n,comp=y
परिक्षिप्तौ परिक्षिप् pos=va,g=m,c=2,n=d,f=part
कबन्धो कबन्ध pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan