Original

स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः ।प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ ९ ॥

Segmented

स्पन्दते मे दृढम् बाहुः उद्विग्नम् इव मे मनः प्रायशः च अपि अनिष्टानि निमित्तान्य् उपलक्षये

Analysis

Word Lemma Parse
स्पन्दते स्पन्द् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
दृढम् दृढम् pos=i
बाहुः बाहु pos=n,g=m,c=1,n=s
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s
प्रायशः प्रायशस् pos=i
pos=i
अपि अपि pos=i
अनिष्टानि अनिष्ट pos=a,g=n,c=2,n=p
निमित्तान्य् निमित्त pos=n,g=n,c=2,n=p
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat