Original

लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः ।अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं ॥ ८ ॥

Segmented

लक्ष्मणस् तु महा-तेजाः सत्त्ववाञ् शीलवाञ् शुचिः अब्रवीत् प्राञ्जलिः वाक्यम् भ्रातरम् दीप्त-तेजसम्

Analysis

Word Lemma Parse
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सत्त्ववाञ् सत्त्ववत् pos=a,g=m,c=1,n=s
शीलवाञ् शीलवत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s