Original

दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः ।तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥ ७ ॥

Segmented

दिदृक्षमाणौ वैदेहीम् तद् वनम् तौ विचिक्यतुः तत्र तत्र अवस्था सीता-आहरण-कर्शितौ

Analysis

Word Lemma Parse
दिदृक्षमाणौ दिदृक्ष् pos=va,g=m,c=1,n=d,f=part
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
विचिक्यतुः विचि pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
अवस्था अवस्था pos=va,g=m,c=1,n=d,f=part
सीता सीता pos=n,comp=y
आहरण आहरण pos=n,comp=y
कर्शितौ कर्शय् pos=va,g=m,c=1,n=d,f=part