Original

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ।नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् ॥ ६ ॥

Segmented

नाना मेघ-घन-प्रख्यम् प्रहृष्टम् इव सर्वतः नाना वर्णैः शुभैः पुष्पैः मृग-पक्षि-गणैः युतम्

Analysis

Word Lemma Parse
नाना नाना pos=i
मेघ मेघ pos=n,comp=y
घन घन pos=a,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
प्रहृष्टम् प्रहृष् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
सर्वतः सर्वतस् pos=i
नाना नाना pos=i
वर्णैः वर्ण pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
युतम् युत pos=a,g=m,c=2,n=s