Original

ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ ।क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥ ५ ॥

Segmented

ततः परम् जनस्थानात् त्रि-क्रोशम् गम्य राघवौ क्रौञ्चारण्यम् विविशतुः गहनम् तौ महा-ओजसौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् परम् pos=i
जनस्थानात् जनस्थान pos=n,g=n,c=5,n=s
त्रि त्रि pos=n,comp=y
क्रोशम् क्रोश pos=n,g=m,c=2,n=s
गम्य गम् pos=vi
राघवौ राघव pos=n,g=m,c=1,n=d
क्रौञ्चारण्यम् क्रौञ्चारण्य pos=n,g=n,c=2,n=s
विविशतुः विश् pos=v,p=3,n=d,l=lit
गहनम् गहन pos=a,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
ओजसौ ओजस् pos=n,g=m,c=1,n=d