Original

व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् ।सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ ४ ॥

Segmented

व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणाम् दिशम् सु भीमम् तन् महा-अरण्यम् व्यतियातौ महा-बलौ

Analysis

Word Lemma Parse
व्यतिक्रम्य व्यतिक्रम् pos=vi
तु तु pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
गृहीत्वा ग्रह् pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
सु सु pos=i
भीमम् भीम pos=a,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
व्यतियातौ व्यतिया pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d