Original

इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् ।अवेक्ष्य सौमित्रिमुदग्रविक्रमं स्थिरां तदा स्वां मतिमात्मनाकरोत् ॥ ३१ ॥

Segmented

इति ब्रुवाणो दृढ-सत्य-विक्रमः महा-यशाः दाशरथिः प्रतापवान् अवेक्ष्य सौमित्रिम् उदग्र-विक्रमम् स्थिराम् तदा स्वाम् मतिम् आत्मना अकरोत्

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
दृढ दृढ pos=a,comp=y
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अवेक्ष्य अवेक्ष् pos=vi
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
उदग्र उदग्र pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
स्थिराम् स्थिर pos=a,g=f,c=2,n=s
तदा तदा pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan