Original

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ।आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥ ३ ॥

Segmented

गुल्मैः वृक्षैः च बहुभिः लताभिः च प्रवेष्टितम् आवृतम् सर्वतो दुर्गम् गहनम् घोर-दर्शनम्

Analysis

Word Lemma Parse
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
लताभिः लता pos=n,g=f,c=3,n=p
pos=i
प्रवेष्टितम् प्रवेष्टय् pos=va,g=m,c=2,n=s,f=part
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
सर्वतो सर्वतस् pos=i
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
गहनम् गहन pos=a,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s