Original

कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ।त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ।नातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण ॥ २९ ॥

Segmented

कालस्य सु महत् वीर्यम् सर्व-भूतेषु लक्ष्मण त्वाम् च माम् च नर-व्याघ्र व्यसनैः पश्य मोहितौ

Analysis

Word Lemma Parse
कालस्य काल pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
मोहितौ मोहय् pos=va,g=m,c=2,n=d,f=part