Original

कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ।व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥ २८ ॥

Segmented

कृच्छ्रात् कृच्छ्रतरम् प्राप्य दारुणम् सत्य-विक्रम व्यसनम् जीवित-अन्ताय प्राप्तम् अप्राप्य ताम् प्रियाम्

Analysis

Word Lemma Parse
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
कृच्छ्रतरम् कृच्छ्रतर pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
जीवित जीवित pos=n,comp=y
अन्ताय अन्त pos=n,g=m,c=4,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
अप्राप्य अप्राप्य pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s