Original

तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ।उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ २७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा कबन्धस्य दुरात्मनः उवाच लक्ष्मणम् रामो मुखेन परिशुष्यता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कबन्धस्य कबन्ध pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
मुखेन मुख pos=n,g=n,c=3,n=s
परिशुष्यता परिशुष् pos=va,g=n,c=3,n=s,f=part