Original

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ।ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः ॥ २६ ॥

Segmented

इमम् देशम् अनुप्राप्तौ क्षुधा आर्तस्य इह तिष्ठतः स बाण-चाप-खड्गौ च तीक्ष्ण-शृङ्गौ इव ऋषभौ मे आस्यम् अनुसंप्राप्तौ दुर्लभम् जीवितम् पुनः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अनुप्राप्तौ अनुप्राप् pos=va,g=m,c=1,n=d,f=part
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
आर्तस्य आर्त pos=a,g=m,c=6,n=s
इह इह pos=i
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
pos=i
बाण बाण pos=n,comp=y
चाप चाप pos=n,comp=y
खड्गौ खड्ग pos=n,g=m,c=1,n=d
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शृङ्गौ शृङ्ग pos=n,g=m,c=1,n=d
इव इव pos=i
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=2,n=s
अनुसंप्राप्तौ अनुसम्प्राप् pos=va,g=m,c=1,n=d,f=part
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i