Original

घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ।वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥ २५ ॥

Segmented

घोरम् देशम् इमम् प्राप्तौ मम भक्षाव् उपस्थितौ वदतम् कार्यम् इह वाम् किम् अर्थम् च आगतौ युवाम्

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
मम मद् pos=n,g=,c=6,n=s
भक्षाव् भक्ष pos=n,g=m,c=1,n=d
उपस्थितौ उपस्था pos=va,g=m,c=1,n=d,f=part
वदतम् वद् pos=v,p=2,n=d,l=lot
कार्यम् कार्य pos=n,g=n,c=1,n=s
इह इह pos=i
वाम् त्वद् pos=n,g=,c=6,n=d
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part
युवाम् त्वद् pos=n,g=,c=1,n=d