Original

तावुवाच महाबाहुः कबन्धो दानवोत्तमः ।कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥ २४ ॥

Segmented

ताव् उवाच महा-बाहुः कबन्धो दानव-उत्तमः कौ युवाम् वृषभ-स्कन्धौ महा-खड्ग-धनुः-धरौ

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कबन्धो कबन्ध pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
कौ pos=n,g=m,c=1,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d
वृषभ वृषभ pos=n,comp=y
स्कन्धौ स्कन्ध pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
खड्ग खड्ग pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d