Original

स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ २२ ॥

Segmented

स महा-बाहुः अत्यर्थम् प्रसार्य विपुलौ भुजौ जग्राह सहिताव् एव राघवौ पीडयन् बलात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अत्यर्थम् अत्यर्थम् pos=i
प्रसार्य प्रसारय् pos=vi
विपुलौ विपुल pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सहिताव् सहित pos=a,g=m,c=2,n=d
एव एव pos=i
राघवौ राघव pos=n,g=m,c=2,n=d
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s