Original

अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः ।महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥ २१ ॥

Segmented

अथ तौ समतिक्रम्य क्रोश-मात्रे ददर्शतुः महान्तम् दारुणम् भीमम् कबन्धम् भुज-संवृतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
समतिक्रम्य समतिक्रम् pos=vi
क्रोश क्रोश pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
ददर्शतुः दृश् pos=v,p=3,n=d,l=lit
महान्तम् महत् pos=a,g=m,c=2,n=s
दारुणम् दारुण pos=a,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
कबन्धम् कबन्ध pos=n,g=m,c=2,n=s
भुज भुज pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part