Original

आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् ।स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ॥ २० ॥

Segmented

आकर्षन्तम् विकर्षन्तम् अनेकान् मृग-यूथपान् स्थितम् आवृत्य पन्थानम् तयोः भ्रात्रोः प्रपन्नयोः

Analysis

Word Lemma Parse
आकर्षन्तम् आकृष् pos=va,g=m,c=2,n=s,f=part
विकर्षन्तम् विकृष् pos=va,g=m,c=2,n=s,f=part
अनेकान् अनेक pos=a,g=m,c=2,n=p
मृग मृग pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
आवृत्य आवृ pos=vi
पन्थानम् पथिन् pos=n,g=,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
प्रपन्नयोः प्रपद् pos=va,g=m,c=6,n=d,f=part