Original

तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥ २ ॥

Segmented

ताम् दिशम् दक्षिणाम् गत्वा शर-चाप-असि-धारिनः अविप्रहतम् ऐक्ष्वाकौ पन्थानम् प्रतिपेदतुः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
गत्वा गम् pos=vi
शर शर pos=n,comp=y
चाप चाप pos=n,comp=y
असि असि pos=n,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
अविप्रहतम् अविप्रहत pos=a,g=n,c=2,n=s
ऐक्ष्वाकौ ऐक्ष्वाक pos=n,g=m,c=1,n=d
पन्थानम् पथिन् pos=n,g=,c=2,n=s
प्रतिपेदतुः प्रतिपद् pos=v,p=3,n=d,l=lit