Original

महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ।भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ॥ १८ ॥

Segmented

महा-दंष्ट्र-उपपन्नम् तम् लेलिहानम् महा-मुखम् भक्षयन्तम् महा-घोरान् ऋक्ष-सिंह-मृग-द्विपान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
लेलिहानम् लेलिह् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
मुखम् मुख pos=n,g=m,c=2,n=s
भक्षयन्तम् भक्षय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
घोरान् घोर pos=a,g=m,c=2,n=p
ऋक्ष ऋक्ष pos=n,comp=y
सिंह सिंह pos=n,comp=y
मृग मृग pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p