Original

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् ।नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ १६ ॥

Segmented

रोमभिः निचितैस् तीक्ष्णैः महा-गिरिम् इव उच्छ्रितम् नील-मेघ-निभम् रौद्रम् मेघ-स्तनित-निःस्वनम्

Analysis

Word Lemma Parse
रोमभिः रोमन् pos=n,g=n,c=3,n=p
निचितैस् निचि pos=va,g=n,c=3,n=p,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part
नील नील pos=a,comp=y
मेघ मेघ pos=n,comp=y
निभम् निभ pos=a,g=m,c=2,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
मेघ मेघ pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s