Original

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ।विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् ॥ १५ ॥

Segmented

आसेदतुस् ततस् तत्र ताव् उभौ प्रमुखे स्थितम् विवृद्धम् अशिरस्-ग्रीवम् कबन्धम् उदरे मुखम्

Analysis

Word Lemma Parse
आसेदतुस् आसद् pos=v,p=3,n=d,l=lit
ततस् ततस् pos=i
तत्र तत्र pos=i
ताव् तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
विवृद्धम् विवृध् pos=va,g=m,c=2,n=s,f=part
अशिरस् अशिरस् pos=a,comp=y
ग्रीवम् ग्रीवा pos=n,g=m,c=2,n=s
कबन्धम् कबन्ध pos=n,g=m,c=2,n=s
उदरे उदर pos=n,g=n,c=7,n=s
मुखम् मुख pos=n,g=n,c=1,n=s