Original

तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः ।ददर्श सुमहाकायं राक्षसं विपुलोरसं ॥ १४ ॥

Segmented

तम् शब्दम् काङ्क्षमाणस् तु रामः कक्षे सहानुजः ददर्श सु महा-कायम् राक्षसम् विपुल-उरस्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
काङ्क्षमाणस् काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामः राम pos=n,g=m,c=1,n=s
कक्षे कक्ष pos=n,g=m,c=7,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
विपुल विपुल pos=a,comp=y
उरस् उरस् pos=n,g=m,c=2,n=s