Original

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ॥ १२ ॥

Segmented

तयोः अन्वेषतोः एवम् सर्वम् तद् वनम् ओजसा संजज्ञे विपुलः शब्दः प्रभञ्जन्न् इव तद् वनम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अन्वेषतोः अन्विष् pos=va,g=m,c=6,n=d,f=part
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
विपुलः विपुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रभञ्जन्न् प्रभञ्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s