Original

एष वञ्चुलको नाम पक्षी परमदारुणः ।आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ ११ ॥

Segmented

एष वञ्चुलको नाम पक्षी परम-दारुणः आवयोः विजयम् युद्धे शंसन्न् इव विनर्दति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वञ्चुलको वञ्चुलक pos=n,g=m,c=1,n=s
नाम नाम pos=i
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
आवयोः मद् pos=n,g=,c=6,n=d
विजयम् विजय pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शंसन्न् शंस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विनर्दति विनर्द् pos=v,p=3,n=s,l=lat